Declension table of sūtragraha

Deva

MasculineSingularDualPlural
Nominativesūtragrahaḥ sūtragrahau sūtragrahāḥ
Vocativesūtragraha sūtragrahau sūtragrahāḥ
Accusativesūtragraham sūtragrahau sūtragrahān
Instrumentalsūtragraheṇa sūtragrahābhyām sūtragrahaiḥ sūtragrahebhiḥ
Dativesūtragrahāya sūtragrahābhyām sūtragrahebhyaḥ
Ablativesūtragrahāt sūtragrahābhyām sūtragrahebhyaḥ
Genitivesūtragrahasya sūtragrahayoḥ sūtragrahāṇām
Locativesūtragrahe sūtragrahayoḥ sūtragraheṣu

Compound sūtragraha -

Adverb -sūtragraham -sūtragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria