Declension table of ?sūtragrāhā

Deva

FeminineSingularDualPlural
Nominativesūtragrāhā sūtragrāhe sūtragrāhāḥ
Vocativesūtragrāhe sūtragrāhe sūtragrāhāḥ
Accusativesūtragrāhām sūtragrāhe sūtragrāhāḥ
Instrumentalsūtragrāhayā sūtragrāhābhyām sūtragrāhābhiḥ
Dativesūtragrāhāyai sūtragrāhābhyām sūtragrāhābhyaḥ
Ablativesūtragrāhāyāḥ sūtragrāhābhyām sūtragrāhābhyaḥ
Genitivesūtragrāhāyāḥ sūtragrāhayoḥ sūtragrāhāṇām
Locativesūtragrāhāyām sūtragrāhayoḥ sūtragrāhāsu

Adverb -sūtragrāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria