Declension table of ?sūtradhara

Deva

NeuterSingularDualPlural
Nominativesūtradharam sūtradhare sūtradharāṇi
Vocativesūtradhara sūtradhare sūtradharāṇi
Accusativesūtradharam sūtradhare sūtradharāṇi
Instrumentalsūtradhareṇa sūtradharābhyām sūtradharaiḥ
Dativesūtradharāya sūtradharābhyām sūtradharebhyaḥ
Ablativesūtradharāt sūtradharābhyām sūtradharebhyaḥ
Genitivesūtradharasya sūtradharayoḥ sūtradharāṇām
Locativesūtradhare sūtradharayoḥ sūtradhareṣu

Compound sūtradhara -

Adverb -sūtradharam -sūtradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria