Declension table of ?sūtradhara

Deva

MasculineSingularDualPlural
Nominativesūtradharaḥ sūtradharau sūtradharāḥ
Vocativesūtradhara sūtradharau sūtradharāḥ
Accusativesūtradharam sūtradharau sūtradharān
Instrumentalsūtradhareṇa sūtradharābhyām sūtradharaiḥ sūtradharebhiḥ
Dativesūtradharāya sūtradharābhyām sūtradharebhyaḥ
Ablativesūtradharāt sūtradharābhyām sūtradharebhyaḥ
Genitivesūtradharasya sūtradharayoḥ sūtradharāṇām
Locativesūtradhare sūtradharayoḥ sūtradhareṣu

Compound sūtradhara -

Adverb -sūtradharam -sūtradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria