Declension table of ?sūtradhārī

Deva

FeminineSingularDualPlural
Nominativesūtradhārī sūtradhāryau sūtradhāryaḥ
Vocativesūtradhāri sūtradhāryau sūtradhāryaḥ
Accusativesūtradhārīm sūtradhāryau sūtradhārīḥ
Instrumentalsūtradhāryā sūtradhārībhyām sūtradhārībhiḥ
Dativesūtradhāryai sūtradhārībhyām sūtradhārībhyaḥ
Ablativesūtradhāryāḥ sūtradhārībhyām sūtradhārībhyaḥ
Genitivesūtradhāryāḥ sūtradhāryoḥ sūtradhārīṇām
Locativesūtradhāryām sūtradhāryoḥ sūtradhārīṣu

Compound sūtradhāri - sūtradhārī -

Adverb -sūtradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria