Declension table of ?sūtradhṛk

Deva

MasculineSingularDualPlural
Nominativesūtradhṛk sūtradhṛkau sūtradhṛkaḥ
Vocativesūtradhṛk sūtradhṛkau sūtradhṛkaḥ
Accusativesūtradhṛkam sūtradhṛkau sūtradhṛkaḥ
Instrumentalsūtradhṛkā sūtradhṛgbhyām sūtradhṛgbhiḥ
Dativesūtradhṛke sūtradhṛgbhyām sūtradhṛgbhyaḥ
Ablativesūtradhṛkaḥ sūtradhṛgbhyām sūtradhṛgbhyaḥ
Genitivesūtradhṛkaḥ sūtradhṛkoḥ sūtradhṛkām
Locativesūtradhṛki sūtradhṛkoḥ sūtradhṛkṣu

Compound sūtradhṛk -

Adverb -sūtradhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria