Declension table of ?sūtrabhid

Deva

MasculineSingularDualPlural
Nominativesūtrabhit sūtrabhidau sūtrabhidaḥ
Vocativesūtrabhit sūtrabhidau sūtrabhidaḥ
Accusativesūtrabhidam sūtrabhidau sūtrabhidaḥ
Instrumentalsūtrabhidā sūtrabhidbhyām sūtrabhidbhiḥ
Dativesūtrabhide sūtrabhidbhyām sūtrabhidbhyaḥ
Ablativesūtrabhidaḥ sūtrabhidbhyām sūtrabhidbhyaḥ
Genitivesūtrabhidaḥ sūtrabhidoḥ sūtrabhidām
Locativesūtrabhidi sūtrabhidoḥ sūtrabhitsu

Compound sūtrabhit -

Adverb -sūtrabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria