Declension table of ?sūtrabhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativesūtrabhāṣyavyākhyā sūtrabhāṣyavyākhye sūtrabhāṣyavyākhyāḥ
Vocativesūtrabhāṣyavyākhye sūtrabhāṣyavyākhye sūtrabhāṣyavyākhyāḥ
Accusativesūtrabhāṣyavyākhyām sūtrabhāṣyavyākhye sūtrabhāṣyavyākhyāḥ
Instrumentalsūtrabhāṣyavyākhyayā sūtrabhāṣyavyākhyābhyām sūtrabhāṣyavyākhyābhiḥ
Dativesūtrabhāṣyavyākhyāyai sūtrabhāṣyavyākhyābhyām sūtrabhāṣyavyākhyābhyaḥ
Ablativesūtrabhāṣyavyākhyāyāḥ sūtrabhāṣyavyākhyābhyām sūtrabhāṣyavyākhyābhyaḥ
Genitivesūtrabhāṣyavyākhyāyāḥ sūtrabhāṣyavyākhyayoḥ sūtrabhāṣyavyākhyāṇām
Locativesūtrabhāṣyavyākhyāyām sūtrabhāṣyavyākhyayoḥ sūtrabhāṣyavyākhyāsu

Adverb -sūtrabhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria