Declension table of ?sūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativesūtrabhāṣyam sūtrabhāṣye sūtrabhāṣyāṇi
Vocativesūtrabhāṣya sūtrabhāṣye sūtrabhāṣyāṇi
Accusativesūtrabhāṣyam sūtrabhāṣye sūtrabhāṣyāṇi
Instrumentalsūtrabhāṣyeṇa sūtrabhāṣyābhyām sūtrabhāṣyaiḥ
Dativesūtrabhāṣyāya sūtrabhāṣyābhyām sūtrabhāṣyebhyaḥ
Ablativesūtrabhāṣyāt sūtrabhāṣyābhyām sūtrabhāṣyebhyaḥ
Genitivesūtrabhāṣyasya sūtrabhāṣyayoḥ sūtrabhāṣyāṇām
Locativesūtrabhāṣye sūtrabhāṣyayoḥ sūtrabhāṣyeṣu

Compound sūtrabhāṣya -

Adverb -sūtrabhāṣyam -sūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria