Declension table of ?sūtrabhṛt

Deva

MasculineSingularDualPlural
Nominativesūtrabhṛt sūtrabhṛtau sūtrabhṛtaḥ
Vocativesūtrabhṛt sūtrabhṛtau sūtrabhṛtaḥ
Accusativesūtrabhṛtam sūtrabhṛtau sūtrabhṛtaḥ
Instrumentalsūtrabhṛtā sūtrabhṛdbhyām sūtrabhṛdbhiḥ
Dativesūtrabhṛte sūtrabhṛdbhyām sūtrabhṛdbhyaḥ
Ablativesūtrabhṛtaḥ sūtrabhṛdbhyām sūtrabhṛdbhyaḥ
Genitivesūtrabhṛtaḥ sūtrabhṛtoḥ sūtrabhṛtām
Locativesūtrabhṛti sūtrabhṛtoḥ sūtrabhṛtsu

Compound sūtrabhṛt -

Adverb -sūtrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria