Declension table of sūtrātman

Deva

MasculineSingularDualPlural
Nominativesūtrātmā sūtrātmānau sūtrātmānaḥ
Vocativesūtrātman sūtrātmānau sūtrātmānaḥ
Accusativesūtrātmānam sūtrātmānau sūtrātmanaḥ
Instrumentalsūtrātmanā sūtrātmabhyām sūtrātmabhiḥ
Dativesūtrātmane sūtrātmabhyām sūtrātmabhyaḥ
Ablativesūtrātmanaḥ sūtrātmabhyām sūtrātmabhyaḥ
Genitivesūtrātmanaḥ sūtrātmanoḥ sūtrātmanām
Locativesūtrātmani sūtrātmanoḥ sūtrātmasu

Compound sūtrātma -

Adverb -sūtrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria