Declension table of ?sūtrārthadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesūtrārthadarpaṇaḥ sūtrārthadarpaṇau sūtrārthadarpaṇāḥ
Vocativesūtrārthadarpaṇa sūtrārthadarpaṇau sūtrārthadarpaṇāḥ
Accusativesūtrārthadarpaṇam sūtrārthadarpaṇau sūtrārthadarpaṇān
Instrumentalsūtrārthadarpaṇena sūtrārthadarpaṇābhyām sūtrārthadarpaṇaiḥ sūtrārthadarpaṇebhiḥ
Dativesūtrārthadarpaṇāya sūtrārthadarpaṇābhyām sūtrārthadarpaṇebhyaḥ
Ablativesūtrārthadarpaṇāt sūtrārthadarpaṇābhyām sūtrārthadarpaṇebhyaḥ
Genitivesūtrārthadarpaṇasya sūtrārthadarpaṇayoḥ sūtrārthadarpaṇānām
Locativesūtrārthadarpaṇe sūtrārthadarpaṇayoḥ sūtrārthadarpaṇeṣu

Compound sūtrārthadarpaṇa -

Adverb -sūtrārthadarpaṇam -sūtrārthadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria