Declension table of ?sūtrārtha

Deva

MasculineSingularDualPlural
Nominativesūtrārthaḥ sūtrārthau sūtrārthāḥ
Vocativesūtrārtha sūtrārthau sūtrārthāḥ
Accusativesūtrārtham sūtrārthau sūtrārthān
Instrumentalsūtrārthena sūtrārthābhyām sūtrārthaiḥ sūtrārthebhiḥ
Dativesūtrārthāya sūtrārthābhyām sūtrārthebhyaḥ
Ablativesūtrārthāt sūtrārthābhyām sūtrārthebhyaḥ
Genitivesūtrārthasya sūtrārthayoḥ sūtrārthānām
Locativesūtrārthe sūtrārthayoḥ sūtrārtheṣu

Compound sūtrārtha -

Adverb -sūtrārtham -sūtrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria