Declension table of ?sūtrāntaka

Deva

MasculineSingularDualPlural
Nominativesūtrāntakaḥ sūtrāntakau sūtrāntakāḥ
Vocativesūtrāntaka sūtrāntakau sūtrāntakāḥ
Accusativesūtrāntakam sūtrāntakau sūtrāntakān
Instrumentalsūtrāntakena sūtrāntakābhyām sūtrāntakaiḥ sūtrāntakebhiḥ
Dativesūtrāntakāya sūtrāntakābhyām sūtrāntakebhyaḥ
Ablativesūtrāntakāt sūtrāntakābhyām sūtrāntakebhyaḥ
Genitivesūtrāntakasya sūtrāntakayoḥ sūtrāntakānām
Locativesūtrāntake sūtrāntakayoḥ sūtrāntakeṣu

Compound sūtrāntaka -

Adverb -sūtrāntakam -sūtrāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria