Declension table of ?sūtrāman

Deva

MasculineSingularDualPlural
Nominativesūtrāmā sūtrāmāṇau sūtrāmāṇaḥ
Vocativesūtrāman sūtrāmāṇau sūtrāmāṇaḥ
Accusativesūtrāmāṇam sūtrāmāṇau sūtrāmṇaḥ
Instrumentalsūtrāmṇā sūtrāmabhyām sūtrāmabhiḥ
Dativesūtrāmṇe sūtrāmabhyām sūtrāmabhyaḥ
Ablativesūtrāmṇaḥ sūtrāmabhyām sūtrāmabhyaḥ
Genitivesūtrāmṇaḥ sūtrāmṇoḥ sūtrāmṇām
Locativesūtrāmṇi sūtrāmaṇi sūtrāmṇoḥ sūtrāmasu

Compound sūtrāma -

Adverb -sūtrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria