Declension table of ?sūtraṇa

Deva

NeuterSingularDualPlural
Nominativesūtraṇam sūtraṇe sūtraṇāni
Vocativesūtraṇa sūtraṇe sūtraṇāni
Accusativesūtraṇam sūtraṇe sūtraṇāni
Instrumentalsūtraṇena sūtraṇābhyām sūtraṇaiḥ
Dativesūtraṇāya sūtraṇābhyām sūtraṇebhyaḥ
Ablativesūtraṇāt sūtraṇābhyām sūtraṇebhyaḥ
Genitivesūtraṇasya sūtraṇayoḥ sūtraṇānām
Locativesūtraṇe sūtraṇayoḥ sūtraṇeṣu

Compound sūtraṇa -

Adverb -sūtraṇam -sūtraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria