Declension table of ?sūtimatī

Deva

FeminineSingularDualPlural
Nominativesūtimatī sūtimatyau sūtimatyaḥ
Vocativesūtimati sūtimatyau sūtimatyaḥ
Accusativesūtimatīm sūtimatyau sūtimatīḥ
Instrumentalsūtimatyā sūtimatībhyām sūtimatībhiḥ
Dativesūtimatyai sūtimatībhyām sūtimatībhyaḥ
Ablativesūtimatyāḥ sūtimatībhyām sūtimatībhyaḥ
Genitivesūtimatyāḥ sūtimatyoḥ sūtimatīnām
Locativesūtimatyām sūtimatyoḥ sūtimatīṣu

Compound sūtimati - sūtimatī -

Adverb -sūtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria