Declension table of ?sūtimāsa

Deva

MasculineSingularDualPlural
Nominativesūtimāsaḥ sūtimāsau sūtimāsāḥ
Vocativesūtimāsa sūtimāsau sūtimāsāḥ
Accusativesūtimāsam sūtimāsau sūtimāsān
Instrumentalsūtimāsena sūtimāsābhyām sūtimāsaiḥ sūtimāsebhiḥ
Dativesūtimāsāya sūtimāsābhyām sūtimāsebhyaḥ
Ablativesūtimāsāt sūtimāsābhyām sūtimāsebhyaḥ
Genitivesūtimāsasya sūtimāsayoḥ sūtimāsānām
Locativesūtimāse sūtimāsayoḥ sūtimāseṣu

Compound sūtimāsa -

Adverb -sūtimāsam -sūtimāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria