Declension table of ?sūtikotthāna

Deva

NeuterSingularDualPlural
Nominativesūtikotthānam sūtikotthāne sūtikotthānāni
Vocativesūtikotthāna sūtikotthāne sūtikotthānāni
Accusativesūtikotthānam sūtikotthāne sūtikotthānāni
Instrumentalsūtikotthānena sūtikotthānābhyām sūtikotthānaiḥ
Dativesūtikotthānāya sūtikotthānābhyām sūtikotthānebhyaḥ
Ablativesūtikotthānāt sūtikotthānābhyām sūtikotthānebhyaḥ
Genitivesūtikotthānasya sūtikotthānayoḥ sūtikotthānānām
Locativesūtikotthāne sūtikotthānayoḥ sūtikotthāneṣu

Compound sūtikotthāna -

Adverb -sūtikotthānam -sūtikotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria