Declension table of ?sūtikāmāruta

Deva

MasculineSingularDualPlural
Nominativesūtikāmārutaḥ sūtikāmārutau sūtikāmārutāḥ
Vocativesūtikāmāruta sūtikāmārutau sūtikāmārutāḥ
Accusativesūtikāmārutam sūtikāmārutau sūtikāmārutān
Instrumentalsūtikāmārutena sūtikāmārutābhyām sūtikāmārutaiḥ sūtikāmārutebhiḥ
Dativesūtikāmārutāya sūtikāmārutābhyām sūtikāmārutebhyaḥ
Ablativesūtikāmārutāt sūtikāmārutābhyām sūtikāmārutebhyaḥ
Genitivesūtikāmārutasya sūtikāmārutayoḥ sūtikāmārutānām
Locativesūtikāmārute sūtikāmārutayoḥ sūtikāmāruteṣu

Compound sūtikāmāruta -

Adverb -sūtikāmārutam -sūtikāmārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria