Declension table of ?sūtikābhavana

Deva

NeuterSingularDualPlural
Nominativesūtikābhavanam sūtikābhavane sūtikābhavanāni
Vocativesūtikābhavana sūtikābhavane sūtikābhavanāni
Accusativesūtikābhavanam sūtikābhavane sūtikābhavanāni
Instrumentalsūtikābhavanena sūtikābhavanābhyām sūtikābhavanaiḥ
Dativesūtikābhavanāya sūtikābhavanābhyām sūtikābhavanebhyaḥ
Ablativesūtikābhavanāt sūtikābhavanābhyām sūtikābhavanebhyaḥ
Genitivesūtikābhavanasya sūtikābhavanayoḥ sūtikābhavanānām
Locativesūtikābhavane sūtikābhavanayoḥ sūtikābhavaneṣu

Compound sūtikābhavana -

Adverb -sūtikābhavanam -sūtikābhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria