Declension table of ?sūtīvṛtti

Deva

FeminineSingularDualPlural
Nominativesūtīvṛttiḥ sūtīvṛttī sūtīvṛttayaḥ
Vocativesūtīvṛtte sūtīvṛttī sūtīvṛttayaḥ
Accusativesūtīvṛttim sūtīvṛttī sūtīvṛttīḥ
Instrumentalsūtīvṛttyā sūtīvṛttibhyām sūtīvṛttibhiḥ
Dativesūtīvṛttyai sūtīvṛttaye sūtīvṛttibhyām sūtīvṛttibhyaḥ
Ablativesūtīvṛttyāḥ sūtīvṛtteḥ sūtīvṛttibhyām sūtīvṛttibhyaḥ
Genitivesūtīvṛttyāḥ sūtīvṛtteḥ sūtīvṛttyoḥ sūtīvṛttīnām
Locativesūtīvṛttyām sūtīvṛttau sūtīvṛttyoḥ sūtīvṛttiṣu

Compound sūtīvṛtti -

Adverb -sūtīvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria