Declension table of ?sūtīgṛha

Deva

NeuterSingularDualPlural
Nominativesūtīgṛham sūtīgṛhe sūtīgṛhāṇi
Vocativesūtīgṛha sūtīgṛhe sūtīgṛhāṇi
Accusativesūtīgṛham sūtīgṛhe sūtīgṛhāṇi
Instrumentalsūtīgṛheṇa sūtīgṛhābhyām sūtīgṛhaiḥ
Dativesūtīgṛhāya sūtīgṛhābhyām sūtīgṛhebhyaḥ
Ablativesūtīgṛhāt sūtīgṛhābhyām sūtīgṛhebhyaḥ
Genitivesūtīgṛhasya sūtīgṛhayoḥ sūtīgṛhāṇām
Locativesūtīgṛhe sūtīgṛhayoḥ sūtīgṛheṣu

Compound sūtīgṛha -

Adverb -sūtīgṛham -sūtīgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria