Declension table of ?sūtī

Deva

FeminineSingularDualPlural
Nominativesūtī sūtyau sūtyaḥ
Vocativesūti sūtyau sūtyaḥ
Accusativesūtīm sūtyau sūtīḥ
Instrumentalsūtyā sūtībhyām sūtībhiḥ
Dativesūtyai sūtībhyām sūtībhyaḥ
Ablativesūtyāḥ sūtībhyām sūtībhyaḥ
Genitivesūtyāḥ sūtyoḥ sūtīnām
Locativesūtyām sūtyoḥ sūtīṣu

Compound sūti - sūtī -

Adverb -sūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria