Declension table of ?sūtigṛha

Deva

NeuterSingularDualPlural
Nominativesūtigṛham sūtigṛhe sūtigṛhāṇi
Vocativesūtigṛha sūtigṛhe sūtigṛhāṇi
Accusativesūtigṛham sūtigṛhe sūtigṛhāṇi
Instrumentalsūtigṛheṇa sūtigṛhābhyām sūtigṛhaiḥ
Dativesūtigṛhāya sūtigṛhābhyām sūtigṛhebhyaḥ
Ablativesūtigṛhāt sūtigṛhābhyām sūtigṛhebhyaḥ
Genitivesūtigṛhasya sūtigṛhayoḥ sūtigṛhāṇām
Locativesūtigṛhe sūtigṛhayoḥ sūtigṛheṣu

Compound sūtigṛha -

Adverb -sūtigṛham -sūtigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria