Declension table of ?sūtavyasanin

Deva

MasculineSingularDualPlural
Nominativesūtavyasanī sūtavyasaninau sūtavyasaninaḥ
Vocativesūtavyasanin sūtavyasaninau sūtavyasaninaḥ
Accusativesūtavyasaninam sūtavyasaninau sūtavyasaninaḥ
Instrumentalsūtavyasaninā sūtavyasanibhyām sūtavyasanibhiḥ
Dativesūtavyasanine sūtavyasanibhyām sūtavyasanibhyaḥ
Ablativesūtavyasaninaḥ sūtavyasanibhyām sūtavyasanibhyaḥ
Genitivesūtavyasaninaḥ sūtavyasaninoḥ sūtavyasaninām
Locativesūtavyasanini sūtavyasaninoḥ sūtavyasaniṣu

Compound sūtavyasani -

Adverb -sūtavyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria