Declension table of ?sūtatva

Deva

NeuterSingularDualPlural
Nominativesūtatvam sūtatve sūtatvāni
Vocativesūtatva sūtatve sūtatvāni
Accusativesūtatvam sūtatve sūtatvāni
Instrumentalsūtatvena sūtatvābhyām sūtatvaiḥ
Dativesūtatvāya sūtatvābhyām sūtatvebhyaḥ
Ablativesūtatvāt sūtatvābhyām sūtatvebhyaḥ
Genitivesūtatvasya sūtatvayoḥ sūtatvānām
Locativesūtatve sūtatvayoḥ sūtatveṣu

Compound sūtatva -

Adverb -sūtatvam -sūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria