Declension table of ?sūtasaṃhitāvyākhyā

Deva

FeminineSingularDualPlural
Nominativesūtasaṃhitāvyākhyā sūtasaṃhitāvyākhye sūtasaṃhitāvyākhyāḥ
Vocativesūtasaṃhitāvyākhye sūtasaṃhitāvyākhye sūtasaṃhitāvyākhyāḥ
Accusativesūtasaṃhitāvyākhyām sūtasaṃhitāvyākhye sūtasaṃhitāvyākhyāḥ
Instrumentalsūtasaṃhitāvyākhyayā sūtasaṃhitāvyākhyābhyām sūtasaṃhitāvyākhyābhiḥ
Dativesūtasaṃhitāvyākhyāyai sūtasaṃhitāvyākhyābhyām sūtasaṃhitāvyākhyābhyaḥ
Ablativesūtasaṃhitāvyākhyāyāḥ sūtasaṃhitāvyākhyābhyām sūtasaṃhitāvyākhyābhyaḥ
Genitivesūtasaṃhitāvyākhyāyāḥ sūtasaṃhitāvyākhyayoḥ sūtasaṃhitāvyākhyānām
Locativesūtasaṃhitāvyākhyāyām sūtasaṃhitāvyākhyayoḥ sūtasaṃhitāvyākhyāsu

Adverb -sūtasaṃhitāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria