Declension table of ?sūtasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesūtasaṃhitā sūtasaṃhite sūtasaṃhitāḥ
Vocativesūtasaṃhite sūtasaṃhite sūtasaṃhitāḥ
Accusativesūtasaṃhitām sūtasaṃhite sūtasaṃhitāḥ
Instrumentalsūtasaṃhitayā sūtasaṃhitābhyām sūtasaṃhitābhiḥ
Dativesūtasaṃhitāyai sūtasaṃhitābhyām sūtasaṃhitābhyaḥ
Ablativesūtasaṃhitāyāḥ sūtasaṃhitābhyām sūtasaṃhitābhyaḥ
Genitivesūtasaṃhitāyāḥ sūtasaṃhitayoḥ sūtasaṃhitānām
Locativesūtasaṃhitāyām sūtasaṃhitayoḥ sūtasaṃhitāsu

Adverb -sūtasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria