Declension table of ?sūtarāj

Deva

MasculineSingularDualPlural
Nominativesūtarāṭ sūtarājau sūtarājaḥ
Vocativesūtarāṭ sūtarājau sūtarājaḥ
Accusativesūtarājam sūtarājau sūtarājaḥ
Instrumentalsūtarājā sūtarāḍbhyām sūtarāḍbhiḥ
Dativesūtarāje sūtarāḍbhyām sūtarāḍbhyaḥ
Ablativesūtarājaḥ sūtarāḍbhyām sūtarāḍbhyaḥ
Genitivesūtarājaḥ sūtarājoḥ sūtarājām
Locativesūtarāji sūtarājoḥ sūtarāṭsu

Compound sūtarāṭ -

Adverb -sūtarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria