Declension table of ?sūtaputrī

Deva

FeminineSingularDualPlural
Nominativesūtaputrī sūtaputryau sūtaputryaḥ
Vocativesūtaputri sūtaputryau sūtaputryaḥ
Accusativesūtaputrīm sūtaputryau sūtaputrīḥ
Instrumentalsūtaputryā sūtaputrībhyām sūtaputrībhiḥ
Dativesūtaputryai sūtaputrībhyām sūtaputrībhyaḥ
Ablativesūtaputryāḥ sūtaputrībhyām sūtaputrībhyaḥ
Genitivesūtaputryāḥ sūtaputryoḥ sūtaputrīṇām
Locativesūtaputryām sūtaputryoḥ sūtaputrīṣu

Compound sūtaputri - sūtaputrī -

Adverb -sūtaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria