Declension table of ?sūtaputra

Deva

MasculineSingularDualPlural
Nominativesūtaputraḥ sūtaputrau sūtaputrāḥ
Vocativesūtaputra sūtaputrau sūtaputrāḥ
Accusativesūtaputram sūtaputrau sūtaputrān
Instrumentalsūtaputreṇa sūtaputrābhyām sūtaputraiḥ sūtaputrebhiḥ
Dativesūtaputrāya sūtaputrābhyām sūtaputrebhyaḥ
Ablativesūtaputrāt sūtaputrābhyām sūtaputrebhyaḥ
Genitivesūtaputrasya sūtaputrayoḥ sūtaputrāṇām
Locativesūtaputre sūtaputrayoḥ sūtaputreṣu

Compound sūtaputra -

Adverb -sūtaputram -sūtaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria