Declension table of ?sūtamukha

Deva

NeuterSingularDualPlural
Nominativesūtamukham sūtamukhe sūtamukhāni
Vocativesūtamukha sūtamukhe sūtamukhāni
Accusativesūtamukham sūtamukhe sūtamukhāni
Instrumentalsūtamukhena sūtamukhābhyām sūtamukhaiḥ
Dativesūtamukhāya sūtamukhābhyām sūtamukhebhyaḥ
Ablativesūtamukhāt sūtamukhābhyām sūtamukhebhyaḥ
Genitivesūtamukhasya sūtamukhayoḥ sūtamukhānām
Locativesūtamukhe sūtamukhayoḥ sūtamukheṣu

Compound sūtamukha -

Adverb -sūtamukham -sūtamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria