Declension table of ?sūtamukha

Deva

MasculineSingularDualPlural
Nominativesūtamukhaḥ sūtamukhau sūtamukhāḥ
Vocativesūtamukha sūtamukhau sūtamukhāḥ
Accusativesūtamukham sūtamukhau sūtamukhān
Instrumentalsūtamukhena sūtamukhābhyām sūtamukhaiḥ sūtamukhebhiḥ
Dativesūtamukhāya sūtamukhābhyām sūtamukhebhyaḥ
Ablativesūtamukhāt sūtamukhābhyām sūtamukhebhyaḥ
Genitivesūtamukhasya sūtamukhayoḥ sūtamukhānām
Locativesūtamukhe sūtamukhayoḥ sūtamukheṣu

Compound sūtamukha -

Adverb -sūtamukham -sūtamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria