Declension table of ?sūtamahodadhi

Deva

MasculineSingularDualPlural
Nominativesūtamahodadhiḥ sūtamahodadhī sūtamahodadhayaḥ
Vocativesūtamahodadhe sūtamahodadhī sūtamahodadhayaḥ
Accusativesūtamahodadhim sūtamahodadhī sūtamahodadhīn
Instrumentalsūtamahodadhinā sūtamahodadhibhyām sūtamahodadhibhiḥ
Dativesūtamahodadhaye sūtamahodadhibhyām sūtamahodadhibhyaḥ
Ablativesūtamahodadheḥ sūtamahodadhibhyām sūtamahodadhibhyaḥ
Genitivesūtamahodadheḥ sūtamahodadhyoḥ sūtamahodadhīnām
Locativesūtamahodadhau sūtamahodadhyoḥ sūtamahodadhiṣu

Compound sūtamahodadhi -

Adverb -sūtamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria