Declension table of ?sūtakasiddhānta

Deva

MasculineSingularDualPlural
Nominativesūtakasiddhāntaḥ sūtakasiddhāntau sūtakasiddhāntāḥ
Vocativesūtakasiddhānta sūtakasiddhāntau sūtakasiddhāntāḥ
Accusativesūtakasiddhāntam sūtakasiddhāntau sūtakasiddhāntān
Instrumentalsūtakasiddhāntena sūtakasiddhāntābhyām sūtakasiddhāntaiḥ sūtakasiddhāntebhiḥ
Dativesūtakasiddhāntāya sūtakasiddhāntābhyām sūtakasiddhāntebhyaḥ
Ablativesūtakasiddhāntāt sūtakasiddhāntābhyām sūtakasiddhāntebhyaḥ
Genitivesūtakasiddhāntasya sūtakasiddhāntayoḥ sūtakasiddhāntānām
Locativesūtakasiddhānte sūtakasiddhāntayoḥ sūtakasiddhānteṣu

Compound sūtakasiddhānta -

Adverb -sūtakasiddhāntam -sūtakasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria