Declension table of ?sūtakabhojana

Deva

NeuterSingularDualPlural
Nominativesūtakabhojanam sūtakabhojane sūtakabhojanāni
Vocativesūtakabhojana sūtakabhojane sūtakabhojanāni
Accusativesūtakabhojanam sūtakabhojane sūtakabhojanāni
Instrumentalsūtakabhojanena sūtakabhojanābhyām sūtakabhojanaiḥ
Dativesūtakabhojanāya sūtakabhojanābhyām sūtakabhojanebhyaḥ
Ablativesūtakabhojanāt sūtakabhojanābhyām sūtakabhojanebhyaḥ
Genitivesūtakabhojanasya sūtakabhojanayoḥ sūtakabhojanānām
Locativesūtakabhojane sūtakabhojanayoḥ sūtakabhojaneṣu

Compound sūtakabhojana -

Adverb -sūtakabhojanam -sūtakabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria