Declension table of ?sūtakānnādya

Deva

NeuterSingularDualPlural
Nominativesūtakānnādyam sūtakānnādye sūtakānnādyāni
Vocativesūtakānnādya sūtakānnādye sūtakānnādyāni
Accusativesūtakānnādyam sūtakānnādye sūtakānnādyāni
Instrumentalsūtakānnādyena sūtakānnādyābhyām sūtakānnādyaiḥ
Dativesūtakānnādyāya sūtakānnādyābhyām sūtakānnādyebhyaḥ
Ablativesūtakānnādyāt sūtakānnādyābhyām sūtakānnādyebhyaḥ
Genitivesūtakānnādyasya sūtakānnādyayoḥ sūtakānnādyānām
Locativesūtakānnādye sūtakānnādyayoḥ sūtakānnādyeṣu

Compound sūtakānnādya -

Adverb -sūtakānnādyam -sūtakānnādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria