Declension table of ?sūtakāgṛha

Deva

NeuterSingularDualPlural
Nominativesūtakāgṛham sūtakāgṛhe sūtakāgṛhāṇi
Vocativesūtakāgṛha sūtakāgṛhe sūtakāgṛhāṇi
Accusativesūtakāgṛham sūtakāgṛhe sūtakāgṛhāṇi
Instrumentalsūtakāgṛheṇa sūtakāgṛhābhyām sūtakāgṛhaiḥ
Dativesūtakāgṛhāya sūtakāgṛhābhyām sūtakāgṛhebhyaḥ
Ablativesūtakāgṛhāt sūtakāgṛhābhyām sūtakāgṛhebhyaḥ
Genitivesūtakāgṛhasya sūtakāgṛhayoḥ sūtakāgṛhāṇām
Locativesūtakāgṛhe sūtakāgṛhayoḥ sūtakāgṛheṣu

Compound sūtakāgṛha -

Adverb -sūtakāgṛham -sūtakāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria