Declension table of ?sūtagrāmaṇī

Deva

MasculineSingularDualPlural
Nominativesūtagrāmaṇīḥ sūtagrāmaṇyā sūtagrāmaṇyaḥ
Vocativesūtagrāmaṇīḥ sūtagrāmaṇi sūtagrāmaṇyā sūtagrāmaṇyaḥ
Accusativesūtagrāmaṇyam sūtagrāmaṇyā sūtagrāmaṇyaḥ
Instrumentalsūtagrāmaṇyā sūtagrāmaṇībhyām sūtagrāmaṇībhiḥ
Dativesūtagrāmaṇye sūtagrāmaṇībhyām sūtagrāmaṇībhyaḥ
Ablativesūtagrāmaṇyaḥ sūtagrāmaṇībhyām sūtagrāmaṇībhyaḥ
Genitivesūtagrāmaṇyaḥ sūtagrāmaṇyoḥ sūtagrāmaṇīnām
Locativesūtagrāmaṇyi sūtagrāmaṇyām sūtagrāmaṇyoḥ sūtagrāmaṇīṣu

Compound sūtagrāmaṇi - sūtagrāmaṇī -

Adverb -sūtagrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria