Declension table of ?sūta

Deva

NeuterSingularDualPlural
Nominativesūtam sūte sūtāni
Vocativesūta sūte sūtāni
Accusativesūtam sūte sūtāni
Instrumentalsūtena sūtābhyām sūtaiḥ
Dativesūtāya sūtābhyām sūtebhyaḥ
Ablativesūtāt sūtābhyām sūtebhyaḥ
Genitivesūtasya sūtayoḥ sūtānām
Locativesūte sūtayoḥ sūteṣu

Compound sūta -

Adverb -sūtam -sūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria