Declension table of ?sūryopasthānavidhi

Deva

MasculineSingularDualPlural
Nominativesūryopasthānavidhiḥ sūryopasthānavidhī sūryopasthānavidhayaḥ
Vocativesūryopasthānavidhe sūryopasthānavidhī sūryopasthānavidhayaḥ
Accusativesūryopasthānavidhim sūryopasthānavidhī sūryopasthānavidhīn
Instrumentalsūryopasthānavidhinā sūryopasthānavidhibhyām sūryopasthānavidhibhiḥ
Dativesūryopasthānavidhaye sūryopasthānavidhibhyām sūryopasthānavidhibhyaḥ
Ablativesūryopasthānavidheḥ sūryopasthānavidhibhyām sūryopasthānavidhibhyaḥ
Genitivesūryopasthānavidheḥ sūryopasthānavidhyoḥ sūryopasthānavidhīnām
Locativesūryopasthānavidhau sūryopasthānavidhyoḥ sūryopasthānavidhiṣu

Compound sūryopasthānavidhi -

Adverb -sūryopasthānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria