Declension table of ?sūryopaniṣad

Deva

FeminineSingularDualPlural
Nominativesūryopaniṣat sūryopaniṣadau sūryopaniṣadaḥ
Vocativesūryopaniṣat sūryopaniṣadau sūryopaniṣadaḥ
Accusativesūryopaniṣadam sūryopaniṣadau sūryopaniṣadaḥ
Instrumentalsūryopaniṣadā sūryopaniṣadbhyām sūryopaniṣadbhiḥ
Dativesūryopaniṣade sūryopaniṣadbhyām sūryopaniṣadbhyaḥ
Ablativesūryopaniṣadaḥ sūryopaniṣadbhyām sūryopaniṣadbhyaḥ
Genitivesūryopaniṣadaḥ sūryopaniṣadoḥ sūryopaniṣadām
Locativesūryopaniṣadi sūryopaniṣadoḥ sūryopaniṣatsu

Compound sūryopaniṣat -

Adverb -sūryopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria