Declension table of ?sūryopāsanāvidhi

Deva

MasculineSingularDualPlural
Nominativesūryopāsanāvidhiḥ sūryopāsanāvidhī sūryopāsanāvidhayaḥ
Vocativesūryopāsanāvidhe sūryopāsanāvidhī sūryopāsanāvidhayaḥ
Accusativesūryopāsanāvidhim sūryopāsanāvidhī sūryopāsanāvidhīn
Instrumentalsūryopāsanāvidhinā sūryopāsanāvidhibhyām sūryopāsanāvidhibhiḥ
Dativesūryopāsanāvidhaye sūryopāsanāvidhibhyām sūryopāsanāvidhibhyaḥ
Ablativesūryopāsanāvidheḥ sūryopāsanāvidhibhyām sūryopāsanāvidhibhyaḥ
Genitivesūryopāsanāvidheḥ sūryopāsanāvidhyoḥ sūryopāsanāvidhīnām
Locativesūryopāsanāvidhau sūryopāsanāvidhyoḥ sūryopāsanāvidhiṣu

Compound sūryopāsanāvidhi -

Adverb -sūryopāsanāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria