Declension table of ?sūryopāsanā

Deva

FeminineSingularDualPlural
Nominativesūryopāsanā sūryopāsane sūryopāsanāḥ
Vocativesūryopāsane sūryopāsane sūryopāsanāḥ
Accusativesūryopāsanām sūryopāsane sūryopāsanāḥ
Instrumentalsūryopāsanayā sūryopāsanābhyām sūryopāsanābhiḥ
Dativesūryopāsanāyai sūryopāsanābhyām sūryopāsanābhyaḥ
Ablativesūryopāsanāyāḥ sūryopāsanābhyām sūryopāsanābhyaḥ
Genitivesūryopāsanāyāḥ sūryopāsanayoḥ sūryopāsanānām
Locativesūryopāsanāyām sūryopāsanayoḥ sūryopāsanāsu

Adverb -sūryopāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria