Declension table of ?sūryopāsaka

Deva

MasculineSingularDualPlural
Nominativesūryopāsakaḥ sūryopāsakau sūryopāsakāḥ
Vocativesūryopāsaka sūryopāsakau sūryopāsakāḥ
Accusativesūryopāsakam sūryopāsakau sūryopāsakān
Instrumentalsūryopāsakena sūryopāsakābhyām sūryopāsakaiḥ sūryopāsakebhiḥ
Dativesūryopāsakāya sūryopāsakābhyām sūryopāsakebhyaḥ
Ablativesūryopāsakāt sūryopāsakābhyām sūryopāsakebhyaḥ
Genitivesūryopāsakasya sūryopāsakayoḥ sūryopāsakānām
Locativesūryopāsake sūryopāsakayoḥ sūryopāsakeṣu

Compound sūryopāsaka -

Adverb -sūryopāsakam -sūryopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria