Declension table of ?sūryodayavarṇana

Deva

NeuterSingularDualPlural
Nominativesūryodayavarṇanam sūryodayavarṇane sūryodayavarṇanāni
Vocativesūryodayavarṇana sūryodayavarṇane sūryodayavarṇanāni
Accusativesūryodayavarṇanam sūryodayavarṇane sūryodayavarṇanāni
Instrumentalsūryodayavarṇanena sūryodayavarṇanābhyām sūryodayavarṇanaiḥ
Dativesūryodayavarṇanāya sūryodayavarṇanābhyām sūryodayavarṇanebhyaḥ
Ablativesūryodayavarṇanāt sūryodayavarṇanābhyām sūryodayavarṇanebhyaḥ
Genitivesūryodayavarṇanasya sūryodayavarṇanayoḥ sūryodayavarṇanānām
Locativesūryodayavarṇane sūryodayavarṇanayoḥ sūryodayavarṇaneṣu

Compound sūryodayavarṇana -

Adverb -sūryodayavarṇanam -sūryodayavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria