Declension table of ?sūryoḍha

Deva

NeuterSingularDualPlural
Nominativesūryoḍham sūryoḍhe sūryoḍhāni
Vocativesūryoḍha sūryoḍhe sūryoḍhāni
Accusativesūryoḍham sūryoḍhe sūryoḍhāni
Instrumentalsūryoḍhena sūryoḍhābhyām sūryoḍhaiḥ
Dativesūryoḍhāya sūryoḍhābhyām sūryoḍhebhyaḥ
Ablativesūryoḍhāt sūryoḍhābhyām sūryoḍhebhyaḥ
Genitivesūryoḍhasya sūryoḍhayoḥ sūryoḍhānām
Locativesūryoḍhe sūryoḍhayoḥ sūryoḍheṣu

Compound sūryoḍha -

Adverb -sūryoḍham -sūryoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria