Declension table of ?sūryaśvitā

Deva

FeminineSingularDualPlural
Nominativesūryaśvitā sūryaśvite sūryaśvitāḥ
Vocativesūryaśvite sūryaśvite sūryaśvitāḥ
Accusativesūryaśvitām sūryaśvite sūryaśvitāḥ
Instrumentalsūryaśvitayā sūryaśvitābhyām sūryaśvitābhiḥ
Dativesūryaśvitāyai sūryaśvitābhyām sūryaśvitābhyaḥ
Ablativesūryaśvitāyāḥ sūryaśvitābhyām sūryaśvitābhyaḥ
Genitivesūryaśvitāyāḥ sūryaśvitayoḥ sūryaśvitānām
Locativesūryaśvitāyām sūryaśvitayoḥ sūryaśvitāsu

Adverb -sūryaśvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria