Declension table of ?sūryaśvit

Deva

MasculineSingularDualPlural
Nominativesūryaśvit sūryaśvitau sūryaśvitaḥ
Vocativesūryaśvit sūryaśvitau sūryaśvitaḥ
Accusativesūryaśvitam sūryaśvitau sūryaśvitaḥ
Instrumentalsūryaśvitā sūryaśvidbhyām sūryaśvidbhiḥ
Dativesūryaśvite sūryaśvidbhyām sūryaśvidbhyaḥ
Ablativesūryaśvitaḥ sūryaśvidbhyām sūryaśvidbhyaḥ
Genitivesūryaśvitaḥ sūryaśvitoḥ sūryaśvitām
Locativesūryaśviti sūryaśvitoḥ sūryaśvitsu

Compound sūryaśvit -

Adverb -sūryaśvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria